Śrīkoṣa
Chapter 44

Verse 44.15

एका चेदुपरागेण पूर्णिमा दीषिता यदि।
पुरस्ताच्च पकस्ताच्च वर्जयित्वाष्टनाडिकाः।। 44.15 ।।