Śrīkoṣa
Chapter 44

Verse 44.18

स्वर्णादीनि च पात्राणि शोधयेच्छर्करादिभिः।
सलिलैः शोधयेत् पूर्वं प्रासादाद्यं सुमध्यमे।। 44.18 ।।