Śrīkoṣa
Chapter 44

Verse 44.19

सुधाचूर्णैरलंकृत्य विकिरेदक्षतानपि।
वितानैस्तोरणैश्चैव कदलीस्तभ्भपूगकैः।। 44.19 ।।