Śrīkoṣa
Chapter 44

Verse 44.23

प्राकारभित्तिषु तथा मण्डपे गोपुरेषु च।
गोमयैः पीठमाकल्प्य दीपपात्राणि निक्षिपेत्।। 44.23 ।।