Śrīkoṣa
Chapter 44

Verse 44.24

मूलबेरस्य पुरतो धान्यपीठं प्रकल्पयेत्।
सौवर्णं राजतं ताम्रं पैत्तलं मृण्मयं तु वा।। 44.24 ।।