Śrīkoṣa
Chapter 44

Verse 44.26

मध्यपात्रे त्वाढकेन गोघृतेन सुपूरयेत्।
परितोऽष्टसु पात्रेषु गोघृतेन यथार्हतः।। 44.26 ।।