Śrīkoṣa
Chapter 44

Verse 44.31

स्वयं च कौतुकं हस्ते दक्षिणे बन्धयेत् ततः।
स्नापयेदेकबेरं चेन्मूलं तु बहुबेरके।। 44.31 ।।