Śrīkoṣa
Chapter 44

Verse 44.32

कर्मार्चां नवभिः कुम्भैरभिषिच्य च पूजयेत्।
अर्घ्याद्यैः पापणान्तं च पूजयेत् पुष्करेक्षणे।। 44.32 ।।