Śrīkoṣa
Chapter 44

Verse 44.37

आवाहितं वासुदेवं पुनः पात्रे नियोज्य च।
वेदघोषैर्वाद्यघोषैः कृत्वा धाम प्रदक्षिणम्।। 44.37 ।।