Śrīkoṣa
Chapter 44

Verse 44.38

गर्भगेहं समासाद्य देवं मूले नियोजयेत्।
दीपपात्राणि पुरतो धान्यपीठे निधाय च।। 44.38 ।।