Śrīkoṣa
Chapter 44

Verse 44.43

गोपुरेषु च सर्वेषु पुष्करिण्यास्तटेषु च।
श्रियो गृहे तथोद्याने भक्तबिम्बगृहेषु च।। 44.43 ।।