Śrīkoṣa
Chapter 44

Verse 44.46

गोपुरस्य पुरोभागे शततालोन्नतं तु वा।
तदर्धं वा तदर्धं वा खादिरं चन्दनं तु वा।। 44.46 ।।