Śrīkoṣa
Chapter 44

Verse 44.54

घटदीपं प्रदरर्श्याथ मूले शक्तिं नियोजयेत्।
शर्करैर्गोघृतैर्मिश्रं नवं चाढकतण्डुलम्।। 44.54 ।।