Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 45
Verse 45.1
Previous
Next
Original
+++
+++
।। पञ्चचत्वारिंशोऽध्यायः ।।
डोलोत्सवविधं वक्ष्ये शृणु पङ्कजमालिनि।
तुलाद्यः कुम्भमासान्तो मुख्यः काल उदाहृतः।। 45.1 ।।
Previous Verse
Next Verse