Śrīkoṣa
Chapter 45

Verse 45.3

सप्तम्यां वा पौर्णिमायां मासर्क्षे श्रवणेऽपि वा।
रोहिण्यां वा चित्रऋक्षे फल्गुनीपुष्ययोरपि।। 45.3 ।।