Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 45
Verse 45.8
Previous
Next
Original
पूगस्तबकमालाभिराम्रपत्रादितोरणैः।
वितानैर्विविधैरम्यैर्ध्वजैश्छत्रैर्विचित्रितम्।। 45.7
घृतेन पूरितैर्दीपैः स्वर्णदण्डविराजितैः।
मण्डपाभ्यन्तरभुवं लेपयेद् गोमयाम्भसा।। 45.8 ।।
Previous Verse
Next Verse