Śrīkoṣa
Chapter 45

Verse 45.10

समलंकृत्य तन्मध्ये कल्पयेत् सुमनोहराम्।
सौवर्णीं राजतीं ताम्रीं पैत्तलां वाथ दारुजाम्।। 45.10 ।।