Śrīkoṣa
Chapter 45

Verse 45.12

चतुरश्रसमोपेतां चतुरश्रायतां तु वा।
डोलामित्थं प्रकल्प्याथ परस्मिन् दिवसेऽहनि।। 45.12 ।।