Śrīkoṣa
Chapter 8

Verse 8.11

उच्चं गर्भसमं पीठं तत्पीठेन दलेन वा।
पीठोक्तालयपीठस्य लक्ष्मस्थित्यन्तकल्पना।। 8.11 ।।