Śrīkoṣa
Chapter 45

Verse 45.17

डोलोत्सवार्थं बिम्बेऽस्मिन् संनिधत्स्व जगत्पते।
इति विज्ञाप्य चावाह्य पूजयेद् देवमव्ययम्।। 45.17 ।।