Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 45
Verse 45.17
Previous
Next
Original
डोलोत्सवार्थं बिम्बेऽस्मिन् संनिधत्स्व जगत्पते।
इति विज्ञाप्य चावाह्य पूजयेद् देवमव्ययम्।। 45.17 ।।
Previous Verse
Next Verse