Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 45
Verse 45.20
Previous
Next
Original
धर्मं ज्ञानं च वैराग्यमैश्वर्यं चापि पूजयेत्।
सत्यादिगरुडव्यूहं डोलास्तम्भेषु वै क्रमात्।। 45.20 ।।
Previous Verse
Next Verse