Śrīkoṣa
Chapter 45

Verse 45.20

धर्मं ज्ञानं च वैराग्यमैश्वर्यं चापि पूजयेत्।
सत्यादिगरुडव्यूहं डोलास्तम्भेषु वै क्रमात्।। 45.20 ।।