Śrīkoṣa
Chapter 45

Verse 45.22

शृङ्खलासु चतुर्वेदान् सावित्रीमर्चयेद् ध्वजे।
पताकासु च गायत्रीं छत्रे व्याहृतिमर्चयेत्।। 45.22 ।।