Śrīkoṣa
Chapter 45

Verse 45.23

विताने सोममावाह्य तोरणेषु स्वरांस्तथा।
यद्वा सर्वेष्वनन्तं वा गरुडं वापि पूजयेत्।। 45.23 ।।