Śrīkoṣa
Chapter 45

Verse 45.25

पादादिदेवानावाह्य इन्द्रादीन् वा यथाक्रमम्।
आवाह्याभ्यर्च्य कुम्भेषु डोलादेवान् पृथक्पृथक्।। 45.25 ।।