Śrīkoṣa
Chapter 45

Verse 45.28

डोलामपि च संपूज्य पायसान्नं निवेदयेत्।
इन्द्रादिकुमुदादिभ्यो बलिं प्राच्यादिषु क्रमात्।। 45.28 ।।