Śrīkoṣa
Chapter 45

Verse 45.36

मध्ये मध्ये समर्प्याथ शोधयेच्छाटिना मुखम्।
मुखवासनसंयुक्तं ताम्बूलं च समर्पयेत्।। 45.36 ।।