Śrīkoṣa
Chapter 8

Verse 8.13

कुर्याद् द्वयर्धगुणं चैव द्विगुणं वा यथेच्छया।
द्विरेकादशधा कुर्यात् तं च भागैः समं पुरा।। 8.13 ।।