Śrīkoṣa
Chapter 45

Verse 45.39

आराधयेच्च शय्यान्तमित्थमवभृथावधि।
नित्यं सायाह्नसमये कुर्यादुत्सवमब्जजे।। 45.39 ।।