Śrīkoṣa
Chapter 45

Verse 45.40

आरभ्य चोत्सवदिनात्प्रातः सायं यथाविधि।
चतुःस्थानार्चनं कुर्याद् बलिदानं च कारयेत्।। 45.40 ।।