Śrīkoṣa
Chapter 45

Verse 45.41

अङ्कुराणां च पूजां च द्वारपूजादिकं चरेत्।
कर्माण्यवभृथादीनि गुरुः शास्त्रवदाचरेत्।। 45.41 ।।