Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 45
Verse 45.41
Previous
Next
Original
अङ्कुराणां च पूजां च द्वारपूजादिकं चरेत्।
कर्माण्यवभृथादीनि गुरुः शास्त्रवदाचरेत्।। 45.41 ।।
Previous Verse
Next Verse