Śrīkoṣa
Chapter 46

Verse 46.5

सोपदंशं शर्करां च कदलीफलसंयुतम्।
सुगन्धरससंयुक्तं लेह्यचोष्यादिभिर्युतम्।। 46.5 ।।