Śrīkoṣa
Chapter 46

Verse 46.11

नालिकेरैश्च पूगादिफलैर्नानाविधैस्तथा।
वितानैर्दीपमालाभिः प्रतिमाभिः सुशोभितम्।। 46.11 ।।