Śrīkoṣa
Chapter 46

Verse 46.16

प्रलयोदे ह्यहं सुप्तो वटपत्रे पुरा रमे।
बालरूपधरो देवि तदा त्वं वक्षसि स्थिता।। 46.16 ।।