Śrīkoṣa
Chapter 46

Verse 46.19

ब्रह्माणं हन्तुमारब्धौ सोऽरोदीत् प्राकृतो यथा।
जलेशयं च मां दृष्ट्वा ह्यस्तौषीच्चतुराननः।। 46.19 ।।