Śrīkoṣa
Chapter 46

Verse 46.21

वृणीष्व मत्तो देवेश वरं दास्याव दुर्लभम्।
तयोरित्थं वचः श्रुत्वा प्रहस्याहमथाब्रुवम्।। 46.21 ।।