Śrīkoṣa
Chapter 46

Verse 46.24

नियुद्धं मासमेकं तु कृत्वा सार्धं सुमध्यमे।
मया हतौ तौ देवत्वं प्राप्तौ चक्राब्जधारिणौ।। 46.24 ।।