Śrīkoṣa
Chapter 46

Verse 46.26

किंच त्वल्लोकवासं च नित्यं स्यात्कमलेक्षण।
इति संप्रार्थितोऽहं हि दैत्यौ तौ मत्स्वरूपिणौ।। 46.26 ।।