Śrīkoṣa
Chapter 46

Verse 46.31

उपस्थितं प्राञ्जलिना विनतानन्दनेन च।
विष्वक्सेनेन चान्यैश्च पार्षदैः कुमुदादिभिः।। 46.31 ।।