Śrīkoṣa
Chapter 46

Verse 46.32

जयादिभिश्च मां दृष्ट्वा विस्मितेनान्तरात्मना।
मत्स्वरूपं परं दृष्ट्वा पुलकाञ्चितविग्रहौ।। 46.32 ।।