Śrīkoṣa
Chapter 46

Verse 46.36

कोटिकोटिसहस्रेण जन्मना कृपया च ते।
संसारसागरात्पारं प्राप्तौ त्वां शरणं गतौ।। 46.36 ।।