Śrīkoṣa
Chapter 46

Verse 46.37

प्रार्थयाव विशालाक्ष प्रार्थनां सफलां कुरु।
त्वया विगृह्य चावां यत्प्राप्तौ स्वः श्रीपते पदम्।। 46.37 ।।