Śrīkoṣa
Chapter 8

Verse 8.18

एकस्मादेव कर्णात्तु जङ्घोर्वीयात्प्रसार्य च।
संस्पृशेच्छिखरं पीठमञ्जसा तन्निरोध्य च।। 8.18 ।।