Śrīkoṣa
Chapter 46

Verse 46.44

मोक्षं चापि प्राप्तवन्तौ तस्मात् सेवामहे वयम्।
इति निश्चित्य दैतेया मोक्षकामाश्च राक्षसाः।। 46.44 ।।