Śrīkoṣa
Chapter 46

Verse 46.47

तस्मिन्नभिगमे काले पूजनं सात्त्विकं स्मृतम्।
मुद्गान्नं च गुलान्नं च सात्त्विकं परिचक्षते।। 46.47 ।।