Śrīkoṣa
Chapter 46

Verse 46.64

एकादश्यामुषःकाले नित्यपूजां समाप्य च।
मोक्षोत्सवमहं कर्तुं तव दैत्यनिषूदन।। 46.64 ।।