Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 46
Verse 46.65
Previous
Next
Original
इच्छामि कर्मबिम्बेऽस्मिन्नायाहि जगतीपते।
इति विज्ञाप्य देवेशं बिम्बे कर्मणि देशिकः।। 46.65 ।।
Previous Verse
Next Verse