Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 46
Verse 46.67
Previous
Next
Original
उत्तरं द्वारमानाय्य कवाटाभिमुखं गुरुः।
देवस्य श्रमशान्त्यर्थमर्घ्याद्यैः पूजयेद् विभुम्।। 46.67 ।।
Previous Verse
Next Verse