Śrīkoṣa
Chapter 46

Verse 46.69

गाथाभिः स्तुतिभिश्चैव संस्तुते ज्ञानिभिस्तदा।
गुरुः कवाटमुद्धाट्य पथा तेन हरिं नयेत्।। 46.69 ।।