Śrīkoṣa
Chapter 46

Verse 46.71

ततो देवं प्रपां नीत्वा महतीं सिंहविष्टरे।
स्थापयित्वार्घ्यपाद्याद्यैरुपचर्य यथाक्रमम्।। 46.71 ।।