Śrīkoṣa
Chapter 46

Verse 46.72

एकैकशो भक्तबिम्बानानाय्य च हरेः पुरः।
गन्धमाल्यं च तुलसीं दत्वा भक्तस्य मूर्धनि।। 46.72 ।।